Declension table of ?vaṣkyamāṇā

Deva

FeminineSingularDualPlural
Nominativevaṣkyamāṇā vaṣkyamāṇe vaṣkyamāṇāḥ
Vocativevaṣkyamāṇe vaṣkyamāṇe vaṣkyamāṇāḥ
Accusativevaṣkyamāṇām vaṣkyamāṇe vaṣkyamāṇāḥ
Instrumentalvaṣkyamāṇayā vaṣkyamāṇābhyām vaṣkyamāṇābhiḥ
Dativevaṣkyamāṇāyai vaṣkyamāṇābhyām vaṣkyamāṇābhyaḥ
Ablativevaṣkyamāṇāyāḥ vaṣkyamāṇābhyām vaṣkyamāṇābhyaḥ
Genitivevaṣkyamāṇāyāḥ vaṣkyamāṇayoḥ vaṣkyamāṇānām
Locativevaṣkyamāṇāyām vaṣkyamāṇayoḥ vaṣkyamāṇāsu

Adverb -vaṣkyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria