Declension table of ?vaṣkaṇīya

Deva

NeuterSingularDualPlural
Nominativevaṣkaṇīyam vaṣkaṇīye vaṣkaṇīyāni
Vocativevaṣkaṇīya vaṣkaṇīye vaṣkaṇīyāni
Accusativevaṣkaṇīyam vaṣkaṇīye vaṣkaṇīyāni
Instrumentalvaṣkaṇīyena vaṣkaṇīyābhyām vaṣkaṇīyaiḥ
Dativevaṣkaṇīyāya vaṣkaṇīyābhyām vaṣkaṇīyebhyaḥ
Ablativevaṣkaṇīyāt vaṣkaṇīyābhyām vaṣkaṇīyebhyaḥ
Genitivevaṣkaṇīyasya vaṣkaṇīyayoḥ vaṣkaṇīyānām
Locativevaṣkaṇīye vaṣkaṇīyayoḥ vaṣkaṇīyeṣu

Compound vaṣkaṇīya -

Adverb -vaṣkaṇīyam -vaṣkaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria