Declension table of ?vavaṣkāṇa

Deva

NeuterSingularDualPlural
Nominativevavaṣkāṇam vavaṣkāṇe vavaṣkāṇāni
Vocativevavaṣkāṇa vavaṣkāṇe vavaṣkāṇāni
Accusativevavaṣkāṇam vavaṣkāṇe vavaṣkāṇāni
Instrumentalvavaṣkāṇena vavaṣkāṇābhyām vavaṣkāṇaiḥ
Dativevavaṣkāṇāya vavaṣkāṇābhyām vavaṣkāṇebhyaḥ
Ablativevavaṣkāṇāt vavaṣkāṇābhyām vavaṣkāṇebhyaḥ
Genitivevavaṣkāṇasya vavaṣkāṇayoḥ vavaṣkāṇānām
Locativevavaṣkāṇe vavaṣkāṇayoḥ vavaṣkāṇeṣu

Compound vavaṣkāṇa -

Adverb -vavaṣkāṇam -vavaṣkāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria