Conjugation tables of ?vaṇṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvaṇṭayāmi vaṇṭayāvaḥ vaṇṭayāmaḥ
Secondvaṇṭayasi vaṇṭayathaḥ vaṇṭayatha
Thirdvaṇṭayati vaṇṭayataḥ vaṇṭayanti


MiddleSingularDualPlural
Firstvaṇṭaye vaṇṭayāvahe vaṇṭayāmahe
Secondvaṇṭayase vaṇṭayethe vaṇṭayadhve
Thirdvaṇṭayate vaṇṭayete vaṇṭayante


PassiveSingularDualPlural
Firstvaṇṭye vaṇṭyāvahe vaṇṭyāmahe
Secondvaṇṭyase vaṇṭyethe vaṇṭyadhve
Thirdvaṇṭyate vaṇṭyete vaṇṭyante


Imperfect

ActiveSingularDualPlural
Firstavaṇṭayam avaṇṭayāva avaṇṭayāma
Secondavaṇṭayaḥ avaṇṭayatam avaṇṭayata
Thirdavaṇṭayat avaṇṭayatām avaṇṭayan


MiddleSingularDualPlural
Firstavaṇṭaye avaṇṭayāvahi avaṇṭayāmahi
Secondavaṇṭayathāḥ avaṇṭayethām avaṇṭayadhvam
Thirdavaṇṭayata avaṇṭayetām avaṇṭayanta


PassiveSingularDualPlural
Firstavaṇṭye avaṇṭyāvahi avaṇṭyāmahi
Secondavaṇṭyathāḥ avaṇṭyethām avaṇṭyadhvam
Thirdavaṇṭyata avaṇṭyetām avaṇṭyanta


Optative

ActiveSingularDualPlural
Firstvaṇṭayeyam vaṇṭayeva vaṇṭayema
Secondvaṇṭayeḥ vaṇṭayetam vaṇṭayeta
Thirdvaṇṭayet vaṇṭayetām vaṇṭayeyuḥ


MiddleSingularDualPlural
Firstvaṇṭayeya vaṇṭayevahi vaṇṭayemahi
Secondvaṇṭayethāḥ vaṇṭayeyāthām vaṇṭayedhvam
Thirdvaṇṭayeta vaṇṭayeyātām vaṇṭayeran


PassiveSingularDualPlural
Firstvaṇṭyeya vaṇṭyevahi vaṇṭyemahi
Secondvaṇṭyethāḥ vaṇṭyeyāthām vaṇṭyedhvam
Thirdvaṇṭyeta vaṇṭyeyātām vaṇṭyeran


Imperative

ActiveSingularDualPlural
Firstvaṇṭayāni vaṇṭayāva vaṇṭayāma
Secondvaṇṭaya vaṇṭayatam vaṇṭayata
Thirdvaṇṭayatu vaṇṭayatām vaṇṭayantu


MiddleSingularDualPlural
Firstvaṇṭayai vaṇṭayāvahai vaṇṭayāmahai
Secondvaṇṭayasva vaṇṭayethām vaṇṭayadhvam
Thirdvaṇṭayatām vaṇṭayetām vaṇṭayantām


PassiveSingularDualPlural
Firstvaṇṭyai vaṇṭyāvahai vaṇṭyāmahai
Secondvaṇṭyasva vaṇṭyethām vaṇṭyadhvam
Thirdvaṇṭyatām vaṇṭyetām vaṇṭyantām


Future

ActiveSingularDualPlural
Firstvaṇṭayiṣyāmi vaṇṭayiṣyāvaḥ vaṇṭayiṣyāmaḥ
Secondvaṇṭayiṣyasi vaṇṭayiṣyathaḥ vaṇṭayiṣyatha
Thirdvaṇṭayiṣyati vaṇṭayiṣyataḥ vaṇṭayiṣyanti


MiddleSingularDualPlural
Firstvaṇṭayiṣye vaṇṭayiṣyāvahe vaṇṭayiṣyāmahe
Secondvaṇṭayiṣyase vaṇṭayiṣyethe vaṇṭayiṣyadhve
Thirdvaṇṭayiṣyate vaṇṭayiṣyete vaṇṭayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvaṇṭayitāsmi vaṇṭayitāsvaḥ vaṇṭayitāsmaḥ
Secondvaṇṭayitāsi vaṇṭayitāsthaḥ vaṇṭayitāstha
Thirdvaṇṭayitā vaṇṭayitārau vaṇṭayitāraḥ

Participles

Past Passive Participle
vaṇṭita m. n. vaṇṭitā f.

Past Active Participle
vaṇṭitavat m. n. vaṇṭitavatī f.

Present Active Participle
vaṇṭayat m. n. vaṇṭayantī f.

Present Middle Participle
vaṇṭayamāna m. n. vaṇṭayamānā f.

Present Passive Participle
vaṇṭyamāna m. n. vaṇṭyamānā f.

Future Active Participle
vaṇṭayiṣyat m. n. vaṇṭayiṣyantī f.

Future Middle Participle
vaṇṭayiṣyamāṇa m. n. vaṇṭayiṣyamāṇā f.

Future Passive Participle
vaṇṭayitavya m. n. vaṇṭayitavyā f.

Future Passive Participle
vaṇṭya m. n. vaṇṭyā f.

Future Passive Participle
vaṇṭanīya m. n. vaṇṭanīyā f.

Indeclinable forms

Infinitive
vaṇṭayitum

Absolutive
vaṇṭayitvā

Absolutive
-vaṇṭya

Periphrastic Perfect
vaṇṭayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria