Declension table of ?vaṇṭayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevaṇṭayiṣyamāṇaḥ vaṇṭayiṣyamāṇau vaṇṭayiṣyamāṇāḥ
Vocativevaṇṭayiṣyamāṇa vaṇṭayiṣyamāṇau vaṇṭayiṣyamāṇāḥ
Accusativevaṇṭayiṣyamāṇam vaṇṭayiṣyamāṇau vaṇṭayiṣyamāṇān
Instrumentalvaṇṭayiṣyamāṇena vaṇṭayiṣyamāṇābhyām vaṇṭayiṣyamāṇaiḥ vaṇṭayiṣyamāṇebhiḥ
Dativevaṇṭayiṣyamāṇāya vaṇṭayiṣyamāṇābhyām vaṇṭayiṣyamāṇebhyaḥ
Ablativevaṇṭayiṣyamāṇāt vaṇṭayiṣyamāṇābhyām vaṇṭayiṣyamāṇebhyaḥ
Genitivevaṇṭayiṣyamāṇasya vaṇṭayiṣyamāṇayoḥ vaṇṭayiṣyamāṇānām
Locativevaṇṭayiṣyamāṇe vaṇṭayiṣyamāṇayoḥ vaṇṭayiṣyamāṇeṣu

Compound vaṇṭayiṣyamāṇa -

Adverb -vaṇṭayiṣyamāṇam -vaṇṭayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria