Declension table of ?vaṇṭayamāna

Deva

NeuterSingularDualPlural
Nominativevaṇṭayamānam vaṇṭayamāne vaṇṭayamānāni
Vocativevaṇṭayamāna vaṇṭayamāne vaṇṭayamānāni
Accusativevaṇṭayamānam vaṇṭayamāne vaṇṭayamānāni
Instrumentalvaṇṭayamānena vaṇṭayamānābhyām vaṇṭayamānaiḥ
Dativevaṇṭayamānāya vaṇṭayamānābhyām vaṇṭayamānebhyaḥ
Ablativevaṇṭayamānāt vaṇṭayamānābhyām vaṇṭayamānebhyaḥ
Genitivevaṇṭayamānasya vaṇṭayamānayoḥ vaṇṭayamānānām
Locativevaṇṭayamāne vaṇṭayamānayoḥ vaṇṭayamāneṣu

Compound vaṇṭayamāna -

Adverb -vaṇṭayamānam -vaṇṭayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria