Declension table of ?vaṇṭayamānā

Deva

FeminineSingularDualPlural
Nominativevaṇṭayamānā vaṇṭayamāne vaṇṭayamānāḥ
Vocativevaṇṭayamāne vaṇṭayamāne vaṇṭayamānāḥ
Accusativevaṇṭayamānām vaṇṭayamāne vaṇṭayamānāḥ
Instrumentalvaṇṭayamānayā vaṇṭayamānābhyām vaṇṭayamānābhiḥ
Dativevaṇṭayamānāyai vaṇṭayamānābhyām vaṇṭayamānābhyaḥ
Ablativevaṇṭayamānāyāḥ vaṇṭayamānābhyām vaṇṭayamānābhyaḥ
Genitivevaṇṭayamānāyāḥ vaṇṭayamānayoḥ vaṇṭayamānānām
Locativevaṇṭayamānāyām vaṇṭayamānayoḥ vaṇṭayamānāsu

Adverb -vaṇṭayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria