Declension table of ?vaṇṭayitavyā

Deva

FeminineSingularDualPlural
Nominativevaṇṭayitavyā vaṇṭayitavye vaṇṭayitavyāḥ
Vocativevaṇṭayitavye vaṇṭayitavye vaṇṭayitavyāḥ
Accusativevaṇṭayitavyām vaṇṭayitavye vaṇṭayitavyāḥ
Instrumentalvaṇṭayitavyayā vaṇṭayitavyābhyām vaṇṭayitavyābhiḥ
Dativevaṇṭayitavyāyai vaṇṭayitavyābhyām vaṇṭayitavyābhyaḥ
Ablativevaṇṭayitavyāyāḥ vaṇṭayitavyābhyām vaṇṭayitavyābhyaḥ
Genitivevaṇṭayitavyāyāḥ vaṇṭayitavyayoḥ vaṇṭayitavyānām
Locativevaṇṭayitavyāyām vaṇṭayitavyayoḥ vaṇṭayitavyāsu

Adverb -vaṇṭayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria