Declension table of ?vaṇṭayiṣyantī

Deva

FeminineSingularDualPlural
Nominativevaṇṭayiṣyantī vaṇṭayiṣyantyau vaṇṭayiṣyantyaḥ
Vocativevaṇṭayiṣyanti vaṇṭayiṣyantyau vaṇṭayiṣyantyaḥ
Accusativevaṇṭayiṣyantīm vaṇṭayiṣyantyau vaṇṭayiṣyantīḥ
Instrumentalvaṇṭayiṣyantyā vaṇṭayiṣyantībhyām vaṇṭayiṣyantībhiḥ
Dativevaṇṭayiṣyantyai vaṇṭayiṣyantībhyām vaṇṭayiṣyantībhyaḥ
Ablativevaṇṭayiṣyantyāḥ vaṇṭayiṣyantībhyām vaṇṭayiṣyantībhyaḥ
Genitivevaṇṭayiṣyantyāḥ vaṇṭayiṣyantyoḥ vaṇṭayiṣyantīnām
Locativevaṇṭayiṣyantyām vaṇṭayiṣyantyoḥ vaṇṭayiṣyantīṣu

Compound vaṇṭayiṣyanti - vaṇṭayiṣyantī -

Adverb -vaṇṭayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria