Declension table of ?vaṇṭayitavya

Deva

MasculineSingularDualPlural
Nominativevaṇṭayitavyaḥ vaṇṭayitavyau vaṇṭayitavyāḥ
Vocativevaṇṭayitavya vaṇṭayitavyau vaṇṭayitavyāḥ
Accusativevaṇṭayitavyam vaṇṭayitavyau vaṇṭayitavyān
Instrumentalvaṇṭayitavyena vaṇṭayitavyābhyām vaṇṭayitavyaiḥ vaṇṭayitavyebhiḥ
Dativevaṇṭayitavyāya vaṇṭayitavyābhyām vaṇṭayitavyebhyaḥ
Ablativevaṇṭayitavyāt vaṇṭayitavyābhyām vaṇṭayitavyebhyaḥ
Genitivevaṇṭayitavyasya vaṇṭayitavyayoḥ vaṇṭayitavyānām
Locativevaṇṭayitavye vaṇṭayitavyayoḥ vaṇṭayitavyeṣu

Compound vaṇṭayitavya -

Adverb -vaṇṭayitavyam -vaṇṭayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria