Declension table of ?vaṇṭayitavya

Deva

NeuterSingularDualPlural
Nominativevaṇṭayitavyam vaṇṭayitavye vaṇṭayitavyāni
Vocativevaṇṭayitavya vaṇṭayitavye vaṇṭayitavyāni
Accusativevaṇṭayitavyam vaṇṭayitavye vaṇṭayitavyāni
Instrumentalvaṇṭayitavyena vaṇṭayitavyābhyām vaṇṭayitavyaiḥ
Dativevaṇṭayitavyāya vaṇṭayitavyābhyām vaṇṭayitavyebhyaḥ
Ablativevaṇṭayitavyāt vaṇṭayitavyābhyām vaṇṭayitavyebhyaḥ
Genitivevaṇṭayitavyasya vaṇṭayitavyayoḥ vaṇṭayitavyānām
Locativevaṇṭayitavye vaṇṭayitavyayoḥ vaṇṭayitavyeṣu

Compound vaṇṭayitavya -

Adverb -vaṇṭayitavyam -vaṇṭayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria