Conjugation tables of ?nīv

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstnīvāmi nīvāvaḥ nīvāmaḥ
Secondnīvasi nīvathaḥ nīvatha
Thirdnīvati nīvataḥ nīvanti


MiddleSingularDualPlural
Firstnīve nīvāvahe nīvāmahe
Secondnīvase nīvethe nīvadhve
Thirdnīvate nīvete nīvante


PassiveSingularDualPlural
Firstnīvye nīvyāvahe nīvyāmahe
Secondnīvyase nīvyethe nīvyadhve
Thirdnīvyate nīvyete nīvyante


Imperfect

ActiveSingularDualPlural
Firstanīvam anīvāva anīvāma
Secondanīvaḥ anīvatam anīvata
Thirdanīvat anīvatām anīvan


MiddleSingularDualPlural
Firstanīve anīvāvahi anīvāmahi
Secondanīvathāḥ anīvethām anīvadhvam
Thirdanīvata anīvetām anīvanta


PassiveSingularDualPlural
Firstanīvye anīvyāvahi anīvyāmahi
Secondanīvyathāḥ anīvyethām anīvyadhvam
Thirdanīvyata anīvyetām anīvyanta


Optative

ActiveSingularDualPlural
Firstnīveyam nīveva nīvema
Secondnīveḥ nīvetam nīveta
Thirdnīvet nīvetām nīveyuḥ


MiddleSingularDualPlural
Firstnīveya nīvevahi nīvemahi
Secondnīvethāḥ nīveyāthām nīvedhvam
Thirdnīveta nīveyātām nīveran


PassiveSingularDualPlural
Firstnīvyeya nīvyevahi nīvyemahi
Secondnīvyethāḥ nīvyeyāthām nīvyedhvam
Thirdnīvyeta nīvyeyātām nīvyeran


Imperative

ActiveSingularDualPlural
Firstnīvāni nīvāva nīvāma
Secondnīva nīvatam nīvata
Thirdnīvatu nīvatām nīvantu


MiddleSingularDualPlural
Firstnīvai nīvāvahai nīvāmahai
Secondnīvasva nīvethām nīvadhvam
Thirdnīvatām nīvetām nīvantām


PassiveSingularDualPlural
Firstnīvyai nīvyāvahai nīvyāmahai
Secondnīvyasva nīvyethām nīvyadhvam
Thirdnīvyatām nīvyetām nīvyantām


Future

ActiveSingularDualPlural
Firstnīviṣyāmi nīviṣyāvaḥ nīviṣyāmaḥ
Secondnīviṣyasi nīviṣyathaḥ nīviṣyatha
Thirdnīviṣyati nīviṣyataḥ nīviṣyanti


MiddleSingularDualPlural
Firstnīviṣye nīviṣyāvahe nīviṣyāmahe
Secondnīviṣyase nīviṣyethe nīviṣyadhve
Thirdnīviṣyate nīviṣyete nīviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstnīvitāsmi nīvitāsvaḥ nīvitāsmaḥ
Secondnīvitāsi nīvitāsthaḥ nīvitāstha
Thirdnīvitā nīvitārau nīvitāraḥ


Perfect

ActiveSingularDualPlural
Firstninīva ninīviva ninīvima
Secondninīvitha ninīvathuḥ ninīva
Thirdninīva ninīvatuḥ ninīvuḥ


MiddleSingularDualPlural
Firstninīve ninīvivahe ninīvimahe
Secondninīviṣe ninīvāthe ninīvidhve
Thirdninīve ninīvāte ninīvire


Benedictive

ActiveSingularDualPlural
Firstnīvyāsam nīvyāsva nīvyāsma
Secondnīvyāḥ nīvyāstam nīvyāsta
Thirdnīvyāt nīvyāstām nīvyāsuḥ

Participles

Past Passive Participle
nīvta m. n. nīvtā f.

Past Active Participle
nīvtavat m. n. nīvtavatī f.

Present Active Participle
nīvat m. n. nīvantī f.

Present Middle Participle
nīvamāna m. n. nīvamānā f.

Present Passive Participle
nīvyamāna m. n. nīvyamānā f.

Future Active Participle
nīviṣyat m. n. nīviṣyantī f.

Future Middle Participle
nīviṣyamāṇa m. n. nīviṣyamāṇā f.

Future Passive Participle
nīvitavya m. n. nīvitavyā f.

Future Passive Participle
nīvya m. n. nīvyā f.

Future Passive Participle
nīvanīya m. n. nīvanīyā f.

Perfect Active Participle
ninīvvas m. n. ninīvuṣī f.

Perfect Middle Participle
ninīvāna m. n. ninīvānā f.

Indeclinable forms

Infinitive
nīvitum

Absolutive
nīvtvā

Absolutive
-nīvya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria