Declension table of ?nīviṣyat

Deva

MasculineSingularDualPlural
Nominativenīviṣyan nīviṣyantau nīviṣyantaḥ
Vocativenīviṣyan nīviṣyantau nīviṣyantaḥ
Accusativenīviṣyantam nīviṣyantau nīviṣyataḥ
Instrumentalnīviṣyatā nīviṣyadbhyām nīviṣyadbhiḥ
Dativenīviṣyate nīviṣyadbhyām nīviṣyadbhyaḥ
Ablativenīviṣyataḥ nīviṣyadbhyām nīviṣyadbhyaḥ
Genitivenīviṣyataḥ nīviṣyatoḥ nīviṣyatām
Locativenīviṣyati nīviṣyatoḥ nīviṣyatsu

Compound nīviṣyat -

Adverb -nīviṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria