Declension table of ?ninīvvas

Deva

NeuterSingularDualPlural
Nominativeninīvvat ninīvuṣī ninīvvāṃsi
Vocativeninīvvat ninīvuṣī ninīvvāṃsi
Accusativeninīvvat ninīvuṣī ninīvvāṃsi
Instrumentalninīvuṣā ninīvvadbhyām ninīvvadbhiḥ
Dativeninīvuṣe ninīvvadbhyām ninīvvadbhyaḥ
Ablativeninīvuṣaḥ ninīvvadbhyām ninīvvadbhyaḥ
Genitiveninīvuṣaḥ ninīvuṣoḥ ninīvuṣām
Locativeninīvuṣi ninīvuṣoḥ ninīvvatsu

Compound ninīvvat -

Adverb -ninīvvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria