Declension table of ?nīvtavat

Deva

MasculineSingularDualPlural
Nominativenīvtavān nīvtavantau nīvtavantaḥ
Vocativenīvtavan nīvtavantau nīvtavantaḥ
Accusativenīvtavantam nīvtavantau nīvtavataḥ
Instrumentalnīvtavatā nīvtavadbhyām nīvtavadbhiḥ
Dativenīvtavate nīvtavadbhyām nīvtavadbhyaḥ
Ablativenīvtavataḥ nīvtavadbhyām nīvtavadbhyaḥ
Genitivenīvtavataḥ nīvtavatoḥ nīvtavatām
Locativenīvtavati nīvtavatoḥ nīvtavatsu

Compound nīvtavat -

Adverb -nīvtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria