Declension table of ?ninīvvas

Deva

MasculineSingularDualPlural
Nominativeninīvvān ninīvvāṃsau ninīvvāṃsaḥ
Vocativeninīvvan ninīvvāṃsau ninīvvāṃsaḥ
Accusativeninīvvāṃsam ninīvvāṃsau ninīvuṣaḥ
Instrumentalninīvuṣā ninīvvadbhyām ninīvvadbhiḥ
Dativeninīvuṣe ninīvvadbhyām ninīvvadbhyaḥ
Ablativeninīvuṣaḥ ninīvvadbhyām ninīvvadbhyaḥ
Genitiveninīvuṣaḥ ninīvuṣoḥ ninīvuṣām
Locativeninīvuṣi ninīvuṣoḥ ninīvvatsu

Compound ninīvvat -

Adverb -ninīvvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria