Declension table of ?nīvtavat

Deva

NeuterSingularDualPlural
Nominativenīvtavat nīvtavantī nīvtavatī nīvtavanti
Vocativenīvtavat nīvtavantī nīvtavatī nīvtavanti
Accusativenīvtavat nīvtavantī nīvtavatī nīvtavanti
Instrumentalnīvtavatā nīvtavadbhyām nīvtavadbhiḥ
Dativenīvtavate nīvtavadbhyām nīvtavadbhyaḥ
Ablativenīvtavataḥ nīvtavadbhyām nīvtavadbhyaḥ
Genitivenīvtavataḥ nīvtavatoḥ nīvtavatām
Locativenīvtavati nīvtavatoḥ nīvtavatsu

Adverb -nīvtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria