Declension table of ?nīvyamāna

Deva

NeuterSingularDualPlural
Nominativenīvyamānam nīvyamāne nīvyamānāni
Vocativenīvyamāna nīvyamāne nīvyamānāni
Accusativenīvyamānam nīvyamāne nīvyamānāni
Instrumentalnīvyamānena nīvyamānābhyām nīvyamānaiḥ
Dativenīvyamānāya nīvyamānābhyām nīvyamānebhyaḥ
Ablativenīvyamānāt nīvyamānābhyām nīvyamānebhyaḥ
Genitivenīvyamānasya nīvyamānayoḥ nīvyamānānām
Locativenīvyamāne nīvyamānayoḥ nīvyamāneṣu

Compound nīvyamāna -

Adverb -nīvyamānam -nīvyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria