Declension table of ?nīviṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativenīviṣyamāṇā nīviṣyamāṇe nīviṣyamāṇāḥ
Vocativenīviṣyamāṇe nīviṣyamāṇe nīviṣyamāṇāḥ
Accusativenīviṣyamāṇām nīviṣyamāṇe nīviṣyamāṇāḥ
Instrumentalnīviṣyamāṇayā nīviṣyamāṇābhyām nīviṣyamāṇābhiḥ
Dativenīviṣyamāṇāyai nīviṣyamāṇābhyām nīviṣyamāṇābhyaḥ
Ablativenīviṣyamāṇāyāḥ nīviṣyamāṇābhyām nīviṣyamāṇābhyaḥ
Genitivenīviṣyamāṇāyāḥ nīviṣyamāṇayoḥ nīviṣyamāṇānām
Locativenīviṣyamāṇāyām nīviṣyamāṇayoḥ nīviṣyamāṇāsu

Adverb -nīviṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria