Conjugation tables of ?mūl

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmūlāmi mūlāvaḥ mūlāmaḥ
Secondmūlasi mūlathaḥ mūlatha
Thirdmūlati mūlataḥ mūlanti


MiddleSingularDualPlural
Firstmūle mūlāvahe mūlāmahe
Secondmūlase mūlethe mūladhve
Thirdmūlate mūlete mūlante


PassiveSingularDualPlural
Firstmūlye mūlyāvahe mūlyāmahe
Secondmūlyase mūlyethe mūlyadhve
Thirdmūlyate mūlyete mūlyante


Imperfect

ActiveSingularDualPlural
Firstamūlam amūlāva amūlāma
Secondamūlaḥ amūlatam amūlata
Thirdamūlat amūlatām amūlan


MiddleSingularDualPlural
Firstamūle amūlāvahi amūlāmahi
Secondamūlathāḥ amūlethām amūladhvam
Thirdamūlata amūletām amūlanta


PassiveSingularDualPlural
Firstamūlye amūlyāvahi amūlyāmahi
Secondamūlyathāḥ amūlyethām amūlyadhvam
Thirdamūlyata amūlyetām amūlyanta


Optative

ActiveSingularDualPlural
Firstmūleyam mūleva mūlema
Secondmūleḥ mūletam mūleta
Thirdmūlet mūletām mūleyuḥ


MiddleSingularDualPlural
Firstmūleya mūlevahi mūlemahi
Secondmūlethāḥ mūleyāthām mūledhvam
Thirdmūleta mūleyātām mūleran


PassiveSingularDualPlural
Firstmūlyeya mūlyevahi mūlyemahi
Secondmūlyethāḥ mūlyeyāthām mūlyedhvam
Thirdmūlyeta mūlyeyātām mūlyeran


Imperative

ActiveSingularDualPlural
Firstmūlāni mūlāva mūlāma
Secondmūla mūlatam mūlata
Thirdmūlatu mūlatām mūlantu


MiddleSingularDualPlural
Firstmūlai mūlāvahai mūlāmahai
Secondmūlasva mūlethām mūladhvam
Thirdmūlatām mūletām mūlantām


PassiveSingularDualPlural
Firstmūlyai mūlyāvahai mūlyāmahai
Secondmūlyasva mūlyethām mūlyadhvam
Thirdmūlyatām mūlyetām mūlyantām


Future

ActiveSingularDualPlural
Firstmūliṣyāmi mūliṣyāvaḥ mūliṣyāmaḥ
Secondmūliṣyasi mūliṣyathaḥ mūliṣyatha
Thirdmūliṣyati mūliṣyataḥ mūliṣyanti


MiddleSingularDualPlural
Firstmūliṣye mūliṣyāvahe mūliṣyāmahe
Secondmūliṣyase mūliṣyethe mūliṣyadhve
Thirdmūliṣyate mūliṣyete mūliṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmūlitāsmi mūlitāsvaḥ mūlitāsmaḥ
Secondmūlitāsi mūlitāsthaḥ mūlitāstha
Thirdmūlitā mūlitārau mūlitāraḥ


Perfect

ActiveSingularDualPlural
Firstmumūla mumūliva mumūlima
Secondmumūlitha mumūlathuḥ mumūla
Thirdmumūla mumūlatuḥ mumūluḥ


MiddleSingularDualPlural
Firstmumūle mumūlivahe mumūlimahe
Secondmumūliṣe mumūlāthe mumūlidhve
Thirdmumūle mumūlāte mumūlire


Benedictive

ActiveSingularDualPlural
Firstmūlyāsam mūlyāsva mūlyāsma
Secondmūlyāḥ mūlyāstam mūlyāsta
Thirdmūlyāt mūlyāstām mūlyāsuḥ

Participles

Past Passive Participle
mūlta m. n. mūltā f.

Past Active Participle
mūltavat m. n. mūltavatī f.

Present Active Participle
mūlat m. n. mūlantī f.

Present Middle Participle
mūlamāna m. n. mūlamānā f.

Present Passive Participle
mūlyamāna m. n. mūlyamānā f.

Future Active Participle
mūliṣyat m. n. mūliṣyantī f.

Future Middle Participle
mūliṣyamāṇa m. n. mūliṣyamāṇā f.

Future Passive Participle
mūlitavya m. n. mūlitavyā f.

Future Passive Participle
mūlya m. n. mūlyā f.

Future Passive Participle
mūlanīya m. n. mūlanīyā f.

Perfect Active Participle
mumūlvas m. n. mumūluṣī f.

Perfect Middle Participle
mumūlāna m. n. mumūlānā f.

Indeclinable forms

Infinitive
mūlitum

Absolutive
mūltvā

Absolutive
-mūlya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria