Declension table of ?mūlantī

Deva

FeminineSingularDualPlural
Nominativemūlantī mūlantyau mūlantyaḥ
Vocativemūlanti mūlantyau mūlantyaḥ
Accusativemūlantīm mūlantyau mūlantīḥ
Instrumentalmūlantyā mūlantībhyām mūlantībhiḥ
Dativemūlantyai mūlantībhyām mūlantībhyaḥ
Ablativemūlantyāḥ mūlantībhyām mūlantībhyaḥ
Genitivemūlantyāḥ mūlantyoḥ mūlantīnām
Locativemūlantyām mūlantyoḥ mūlantīṣu

Compound mūlanti - mūlantī -

Adverb -mūlanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria