Declension table of ?mūliṣyat

Deva

NeuterSingularDualPlural
Nominativemūliṣyat mūliṣyantī mūliṣyatī mūliṣyanti
Vocativemūliṣyat mūliṣyantī mūliṣyatī mūliṣyanti
Accusativemūliṣyat mūliṣyantī mūliṣyatī mūliṣyanti
Instrumentalmūliṣyatā mūliṣyadbhyām mūliṣyadbhiḥ
Dativemūliṣyate mūliṣyadbhyām mūliṣyadbhyaḥ
Ablativemūliṣyataḥ mūliṣyadbhyām mūliṣyadbhyaḥ
Genitivemūliṣyataḥ mūliṣyatoḥ mūliṣyatām
Locativemūliṣyati mūliṣyatoḥ mūliṣyatsu

Adverb -mūliṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria