Declension table of ?mūltavat

Deva

MasculineSingularDualPlural
Nominativemūltavān mūltavantau mūltavantaḥ
Vocativemūltavan mūltavantau mūltavantaḥ
Accusativemūltavantam mūltavantau mūltavataḥ
Instrumentalmūltavatā mūltavadbhyām mūltavadbhiḥ
Dativemūltavate mūltavadbhyām mūltavadbhyaḥ
Ablativemūltavataḥ mūltavadbhyām mūltavadbhyaḥ
Genitivemūltavataḥ mūltavatoḥ mūltavatām
Locativemūltavati mūltavatoḥ mūltavatsu

Compound mūltavat -

Adverb -mūltavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria