Declension table of ?mūlitavya

Deva

MasculineSingularDualPlural
Nominativemūlitavyaḥ mūlitavyau mūlitavyāḥ
Vocativemūlitavya mūlitavyau mūlitavyāḥ
Accusativemūlitavyam mūlitavyau mūlitavyān
Instrumentalmūlitavyena mūlitavyābhyām mūlitavyaiḥ mūlitavyebhiḥ
Dativemūlitavyāya mūlitavyābhyām mūlitavyebhyaḥ
Ablativemūlitavyāt mūlitavyābhyām mūlitavyebhyaḥ
Genitivemūlitavyasya mūlitavyayoḥ mūlitavyānām
Locativemūlitavye mūlitavyayoḥ mūlitavyeṣu

Compound mūlitavya -

Adverb -mūlitavyam -mūlitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria