Declension table of ?mūlat

Deva

MasculineSingularDualPlural
Nominativemūlan mūlantau mūlantaḥ
Vocativemūlan mūlantau mūlantaḥ
Accusativemūlantam mūlantau mūlataḥ
Instrumentalmūlatā mūladbhyām mūladbhiḥ
Dativemūlate mūladbhyām mūladbhyaḥ
Ablativemūlataḥ mūladbhyām mūladbhyaḥ
Genitivemūlataḥ mūlatoḥ mūlatām
Locativemūlati mūlatoḥ mūlatsu

Compound mūlat -

Adverb -mūlantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria