Declension table of ?mūliṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemūliṣyamāṇaḥ mūliṣyamāṇau mūliṣyamāṇāḥ
Vocativemūliṣyamāṇa mūliṣyamāṇau mūliṣyamāṇāḥ
Accusativemūliṣyamāṇam mūliṣyamāṇau mūliṣyamāṇān
Instrumentalmūliṣyamāṇena mūliṣyamāṇābhyām mūliṣyamāṇaiḥ mūliṣyamāṇebhiḥ
Dativemūliṣyamāṇāya mūliṣyamāṇābhyām mūliṣyamāṇebhyaḥ
Ablativemūliṣyamāṇāt mūliṣyamāṇābhyām mūliṣyamāṇebhyaḥ
Genitivemūliṣyamāṇasya mūliṣyamāṇayoḥ mūliṣyamāṇānām
Locativemūliṣyamāṇe mūliṣyamāṇayoḥ mūliṣyamāṇeṣu

Compound mūliṣyamāṇa -

Adverb -mūliṣyamāṇam -mūliṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria