Declension table of ?mūlanīya

Deva

MasculineSingularDualPlural
Nominativemūlanīyaḥ mūlanīyau mūlanīyāḥ
Vocativemūlanīya mūlanīyau mūlanīyāḥ
Accusativemūlanīyam mūlanīyau mūlanīyān
Instrumentalmūlanīyena mūlanīyābhyām mūlanīyaiḥ mūlanīyebhiḥ
Dativemūlanīyāya mūlanīyābhyām mūlanīyebhyaḥ
Ablativemūlanīyāt mūlanīyābhyām mūlanīyebhyaḥ
Genitivemūlanīyasya mūlanīyayoḥ mūlanīyānām
Locativemūlanīye mūlanīyayoḥ mūlanīyeṣu

Compound mūlanīya -

Adverb -mūlanīyam -mūlanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria