Conjugation tables of mān

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmānāmi mānāvaḥ mānāmaḥ
Secondmānasi mānathaḥ mānatha
Thirdmānati mānataḥ mānanti


MiddleSingularDualPlural
Firstmāne mānāvahe mānāmahe
Secondmānase mānethe mānadhve
Thirdmānate mānete mānante


PassiveSingularDualPlural
Firstmānye mānyāvahe mānyāmahe
Secondmānyase mānyethe mānyadhve
Thirdmānyate mānyete mānyante


Imperfect

ActiveSingularDualPlural
Firstamānam amānāva amānāma
Secondamānaḥ amānatam amānata
Thirdamānat amānatām amānan


MiddleSingularDualPlural
Firstamāne amānāvahi amānāmahi
Secondamānathāḥ amānethām amānadhvam
Thirdamānata amānetām amānanta


PassiveSingularDualPlural
Firstamānye amānyāvahi amānyāmahi
Secondamānyathāḥ amānyethām amānyadhvam
Thirdamānyata amānyetām amānyanta


Optative

ActiveSingularDualPlural
Firstmāneyam māneva mānema
Secondmāneḥ mānetam māneta
Thirdmānet mānetām māneyuḥ


MiddleSingularDualPlural
Firstmāneya mānevahi mānemahi
Secondmānethāḥ māneyāthām mānedhvam
Thirdmāneta māneyātām māneran


PassiveSingularDualPlural
Firstmānyeya mānyevahi mānyemahi
Secondmānyethāḥ mānyeyāthām mānyedhvam
Thirdmānyeta mānyeyātām mānyeran


Imperative

ActiveSingularDualPlural
Firstmānāni mānāva mānāma
Secondmāna mānatam mānata
Thirdmānatu mānatām mānantu


MiddleSingularDualPlural
Firstmānai mānāvahai mānāmahai
Secondmānasva mānethām mānadhvam
Thirdmānatām mānetām mānantām


PassiveSingularDualPlural
Firstmānyai mānyāvahai mānyāmahai
Secondmānyasva mānyethām mānyadhvam
Thirdmānyatām mānyetām mānyantām


Future

ActiveSingularDualPlural
Firstmāniṣyāmi māniṣyāvaḥ māniṣyāmaḥ
Secondmāniṣyasi māniṣyathaḥ māniṣyatha
Thirdmāniṣyati māniṣyataḥ māniṣyanti


MiddleSingularDualPlural
Firstmāniṣye māniṣyāvahe māniṣyāmahe
Secondmāniṣyase māniṣyethe māniṣyadhve
Thirdmāniṣyate māniṣyete māniṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmānitāsmi mānitāsvaḥ mānitāsmaḥ
Secondmānitāsi mānitāsthaḥ mānitāstha
Thirdmānitā mānitārau mānitāraḥ


Perfect

ActiveSingularDualPlural
Firstmamāna mamāniva mamānima
Secondmamānitha mamānathuḥ mamāna
Thirdmamāna mamānatuḥ mamānuḥ


MiddleSingularDualPlural
Firstmamāne mamānivahe mamānimahe
Secondmamāniṣe mamānāthe mamānidhve
Thirdmamāne mamānāte mamānire


Benedictive

ActiveSingularDualPlural
Firstmānyāsam mānyāsva mānyāsma
Secondmānyāḥ mānyāstam mānyāsta
Thirdmānyāt mānyāstām mānyāsuḥ

Participles

Past Passive Participle
mānta m. n. māntā f.

Past Active Participle
māntavat m. n. māntavatī f.

Present Active Participle
mānat m. n. mānantī f.

Present Middle Participle
mānamāna m. n. mānamānā f.

Present Passive Participle
mānyamāna m. n. mānyamānā f.

Future Active Participle
māniṣyat m. n. māniṣyantī f.

Future Middle Participle
māniṣyamāṇa m. n. māniṣyamāṇā f.

Future Passive Participle
mānitavya m. n. mānitavyā f.

Future Passive Participle
mānya m. n. mānyā f.

Future Passive Participle
mānanīya m. n. mānanīyā f.

Perfect Active Participle
mamānvas m. n. mamānuṣī f.

Perfect Middle Participle
mamānāna m. n. mamānānā f.

Indeclinable forms

Infinitive
mānitum

Absolutive
māntvā

Absolutive
-mānya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria