Declension table of ?māntavat

Deva

MasculineSingularDualPlural
Nominativemāntavān māntavantau māntavantaḥ
Vocativemāntavan māntavantau māntavantaḥ
Accusativemāntavantam māntavantau māntavataḥ
Instrumentalmāntavatā māntavadbhyām māntavadbhiḥ
Dativemāntavate māntavadbhyām māntavadbhyaḥ
Ablativemāntavataḥ māntavadbhyām māntavadbhyaḥ
Genitivemāntavataḥ māntavatoḥ māntavatām
Locativemāntavati māntavatoḥ māntavatsu

Compound māntavat -

Adverb -māntavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria