Declension table of ?māntavatī

Deva

FeminineSingularDualPlural
Nominativemāntavatī māntavatyau māntavatyaḥ
Vocativemāntavati māntavatyau māntavatyaḥ
Accusativemāntavatīm māntavatyau māntavatīḥ
Instrumentalmāntavatyā māntavatībhyām māntavatībhiḥ
Dativemāntavatyai māntavatībhyām māntavatībhyaḥ
Ablativemāntavatyāḥ māntavatībhyām māntavatībhyaḥ
Genitivemāntavatyāḥ māntavatyoḥ māntavatīnām
Locativemāntavatyām māntavatyoḥ māntavatīṣu

Compound māntavati - māntavatī -

Adverb -māntavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria