Declension table of ?mānantī

Deva

FeminineSingularDualPlural
Nominativemānantī mānantyau mānantyaḥ
Vocativemānanti mānantyau mānantyaḥ
Accusativemānantīm mānantyau mānantīḥ
Instrumentalmānantyā mānantībhyām mānantībhiḥ
Dativemānantyai mānantībhyām mānantībhyaḥ
Ablativemānantyāḥ mānantībhyām mānantībhyaḥ
Genitivemānantyāḥ mānantyoḥ mānantīnām
Locativemānantyām mānantyoḥ mānantīṣu

Compound mānanti - mānantī -

Adverb -mānanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria