Declension table of ?mānta

Deva

MasculineSingularDualPlural
Nominativemāntaḥ māntau māntāḥ
Vocativemānta māntau māntāḥ
Accusativemāntam māntau māntān
Instrumentalmāntena māntābhyām māntaiḥ māntebhiḥ
Dativemāntāya māntābhyām māntebhyaḥ
Ablativemāntāt māntābhyām māntebhyaḥ
Genitivemāntasya māntayoḥ māntānām
Locativemānte māntayoḥ mānteṣu

Compound mānta -

Adverb -māntam -māntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria