Declension table of ?mamānvas

Deva

NeuterSingularDualPlural
Nominativemamānvat mamānuṣī mamānvāṃsi
Vocativemamānvat mamānuṣī mamānvāṃsi
Accusativemamānvat mamānuṣī mamānvāṃsi
Instrumentalmamānuṣā mamānvadbhyām mamānvadbhiḥ
Dativemamānuṣe mamānvadbhyām mamānvadbhyaḥ
Ablativemamānuṣaḥ mamānvadbhyām mamānvadbhyaḥ
Genitivemamānuṣaḥ mamānuṣoḥ mamānuṣām
Locativemamānuṣi mamānuṣoḥ mamānvatsu

Compound mamānvat -

Adverb -mamānvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria