Declension table of ?māniṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemāniṣyamāṇam māniṣyamāṇe māniṣyamāṇāni
Vocativemāniṣyamāṇa māniṣyamāṇe māniṣyamāṇāni
Accusativemāniṣyamāṇam māniṣyamāṇe māniṣyamāṇāni
Instrumentalmāniṣyamāṇena māniṣyamāṇābhyām māniṣyamāṇaiḥ
Dativemāniṣyamāṇāya māniṣyamāṇābhyām māniṣyamāṇebhyaḥ
Ablativemāniṣyamāṇāt māniṣyamāṇābhyām māniṣyamāṇebhyaḥ
Genitivemāniṣyamāṇasya māniṣyamāṇayoḥ māniṣyamāṇānām
Locativemāniṣyamāṇe māniṣyamāṇayoḥ māniṣyamāṇeṣu

Compound māniṣyamāṇa -

Adverb -māniṣyamāṇam -māniṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria