Declension table of ?māniṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemāniṣyamāṇaḥ māniṣyamāṇau māniṣyamāṇāḥ
Vocativemāniṣyamāṇa māniṣyamāṇau māniṣyamāṇāḥ
Accusativemāniṣyamāṇam māniṣyamāṇau māniṣyamāṇān
Instrumentalmāniṣyamāṇena māniṣyamāṇābhyām māniṣyamāṇaiḥ māniṣyamāṇebhiḥ
Dativemāniṣyamāṇāya māniṣyamāṇābhyām māniṣyamāṇebhyaḥ
Ablativemāniṣyamāṇāt māniṣyamāṇābhyām māniṣyamāṇebhyaḥ
Genitivemāniṣyamāṇasya māniṣyamāṇayoḥ māniṣyamāṇānām
Locativemāniṣyamāṇe māniṣyamāṇayoḥ māniṣyamāṇeṣu

Compound māniṣyamāṇa -

Adverb -māniṣyamāṇam -māniṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria