Conjugation tables of dhūr

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdhūryāmi dhūryāvaḥ dhūryāmaḥ
Seconddhūryasi dhūryathaḥ dhūryatha
Thirddhūryati dhūryataḥ dhūryanti


MiddleSingularDualPlural
Firstdhūrye dhūryāvahe dhūryāmahe
Seconddhūryase dhūryethe dhūryadhve
Thirddhūryate dhūryete dhūryante


PassiveSingularDualPlural
Firstdhūrye dhūryāvahe dhūryāmahe
Seconddhūryase dhūryethe dhūryadhve
Thirddhūryate dhūryete dhūryante


Imperfect

ActiveSingularDualPlural
Firstadhūryam adhūryāva adhūryāma
Secondadhūryaḥ adhūryatam adhūryata
Thirdadhūryat adhūryatām adhūryan


MiddleSingularDualPlural
Firstadhūrye adhūryāvahi adhūryāmahi
Secondadhūryathāḥ adhūryethām adhūryadhvam
Thirdadhūryata adhūryetām adhūryanta


PassiveSingularDualPlural
Firstadhūrye adhūryāvahi adhūryāmahi
Secondadhūryathāḥ adhūryethām adhūryadhvam
Thirdadhūryata adhūryetām adhūryanta


Optative

ActiveSingularDualPlural
Firstdhūryeyam dhūryeva dhūryema
Seconddhūryeḥ dhūryetam dhūryeta
Thirddhūryet dhūryetām dhūryeyuḥ


MiddleSingularDualPlural
Firstdhūryeya dhūryevahi dhūryemahi
Seconddhūryethāḥ dhūryeyāthām dhūryedhvam
Thirddhūryeta dhūryeyātām dhūryeran


PassiveSingularDualPlural
Firstdhūryeya dhūryevahi dhūryemahi
Seconddhūryethāḥ dhūryeyāthām dhūryedhvam
Thirddhūryeta dhūryeyātām dhūryeran


Imperative

ActiveSingularDualPlural
Firstdhūryāṇi dhūryāva dhūryāma
Seconddhūrya dhūryatam dhūryata
Thirddhūryatu dhūryatām dhūryantu


MiddleSingularDualPlural
Firstdhūryai dhūryāvahai dhūryāmahai
Seconddhūryasva dhūryethām dhūryadhvam
Thirddhūryatām dhūryetām dhūryantām


PassiveSingularDualPlural
Firstdhūryai dhūryāvahai dhūryāmahai
Seconddhūryasva dhūryethām dhūryadhvam
Thirddhūryatām dhūryetām dhūryantām


Future

ActiveSingularDualPlural
Firstdhūriṣyāmi dhūriṣyāvaḥ dhūriṣyāmaḥ
Seconddhūriṣyasi dhūriṣyathaḥ dhūriṣyatha
Thirddhūriṣyati dhūriṣyataḥ dhūriṣyanti


MiddleSingularDualPlural
Firstdhūriṣye dhūriṣyāvahe dhūriṣyāmahe
Seconddhūriṣyase dhūriṣyethe dhūriṣyadhve
Thirddhūriṣyate dhūriṣyete dhūriṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdhūritāsmi dhūritāsvaḥ dhūritāsmaḥ
Seconddhūritāsi dhūritāsthaḥ dhūritāstha
Thirddhūritā dhūritārau dhūritāraḥ


Perfect

ActiveSingularDualPlural
Firstdudhūra dudhūriva dudhūrima
Seconddudhūritha dudhūrathuḥ dudhūra
Thirddudhūra dudhūratuḥ dudhūruḥ


MiddleSingularDualPlural
Firstdudhūre dudhūrivahe dudhūrimahe
Seconddudhūriṣe dudhūrāthe dudhūridhve
Thirddudhūre dudhūrāte dudhūrire


Benedictive

ActiveSingularDualPlural
Firstdhūryāsam dhūryāsva dhūryāsma
Seconddhūryāḥ dhūryāstam dhūryāsta
Thirddhūryāt dhūryāstām dhūryāsuḥ

Participles

Past Passive Participle
dhūrta m. n. dhūrtā f.

Past Active Participle
dhūrtavat m. n. dhūrtavatī f.

Present Active Participle
dhūryat m. n. dhūryantī f.

Present Middle Participle
dhūryamāṇa m. n. dhūryamāṇā f.

Present Passive Participle
dhūryamāṇa m. n. dhūryamāṇā f.

Future Active Participle
dhūriṣyat m. n. dhūriṣyantī f.

Future Middle Participle
dhūriṣyamāṇa m. n. dhūriṣyamāṇā f.

Future Passive Participle
dhūritavya m. n. dhūritavyā f.

Future Passive Participle
dhūrya m. n. dhūryā f.

Future Passive Participle
dhūraṇīya m. n. dhūraṇīyā f.

Perfect Active Participle
dudhūrvas m. n. dudhūruṣī f.

Perfect Middle Participle
dudhūrāṇa m. n. dudhūrāṇā f.

Indeclinable forms

Infinitive
dhūritum

Absolutive
dhūrtvā

Absolutive
-dhūrya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria