Declension table of ?dhūraṇīya

Deva

MasculineSingularDualPlural
Nominativedhūraṇīyaḥ dhūraṇīyau dhūraṇīyāḥ
Vocativedhūraṇīya dhūraṇīyau dhūraṇīyāḥ
Accusativedhūraṇīyam dhūraṇīyau dhūraṇīyān
Instrumentaldhūraṇīyena dhūraṇīyābhyām dhūraṇīyaiḥ dhūraṇīyebhiḥ
Dativedhūraṇīyāya dhūraṇīyābhyām dhūraṇīyebhyaḥ
Ablativedhūraṇīyāt dhūraṇīyābhyām dhūraṇīyebhyaḥ
Genitivedhūraṇīyasya dhūraṇīyayoḥ dhūraṇīyānām
Locativedhūraṇīye dhūraṇīyayoḥ dhūraṇīyeṣu

Compound dhūraṇīya -

Adverb -dhūraṇīyam -dhūraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria