Declension table of ?dudhūrvas

Deva

NeuterSingularDualPlural
Nominativedudhūrvat dudhūruṣī dudhūrvāṃsi
Vocativedudhūrvat dudhūruṣī dudhūrvāṃsi
Accusativedudhūrvat dudhūruṣī dudhūrvāṃsi
Instrumentaldudhūruṣā dudhūrvadbhyām dudhūrvadbhiḥ
Dativedudhūruṣe dudhūrvadbhyām dudhūrvadbhyaḥ
Ablativedudhūruṣaḥ dudhūrvadbhyām dudhūrvadbhyaḥ
Genitivedudhūruṣaḥ dudhūruṣoḥ dudhūruṣām
Locativedudhūruṣi dudhūruṣoḥ dudhūrvatsu

Compound dudhūrvat -

Adverb -dudhūrvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria