Declension table of ?dhūritavya

Deva

NeuterSingularDualPlural
Nominativedhūritavyam dhūritavye dhūritavyāni
Vocativedhūritavya dhūritavye dhūritavyāni
Accusativedhūritavyam dhūritavye dhūritavyāni
Instrumentaldhūritavyena dhūritavyābhyām dhūritavyaiḥ
Dativedhūritavyāya dhūritavyābhyām dhūritavyebhyaḥ
Ablativedhūritavyāt dhūritavyābhyām dhūritavyebhyaḥ
Genitivedhūritavyasya dhūritavyayoḥ dhūritavyānām
Locativedhūritavye dhūritavyayoḥ dhūritavyeṣu

Compound dhūritavya -

Adverb -dhūritavyam -dhūritavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria