Declension table of ?dudhūrvas

Deva

MasculineSingularDualPlural
Nominativedudhūrvān dudhūrvāṃsau dudhūrvāṃsaḥ
Vocativedudhūrvan dudhūrvāṃsau dudhūrvāṃsaḥ
Accusativedudhūrvāṃsam dudhūrvāṃsau dudhūruṣaḥ
Instrumentaldudhūruṣā dudhūrvadbhyām dudhūrvadbhiḥ
Dativedudhūruṣe dudhūrvadbhyām dudhūrvadbhyaḥ
Ablativedudhūruṣaḥ dudhūrvadbhyām dudhūrvadbhyaḥ
Genitivedudhūruṣaḥ dudhūruṣoḥ dudhūruṣām
Locativedudhūruṣi dudhūruṣoḥ dudhūrvatsu

Compound dudhūrvat -

Adverb -dudhūrvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria