Declension table of ?dhūryantī

Deva

FeminineSingularDualPlural
Nominativedhūryantī dhūryantyau dhūryantyaḥ
Vocativedhūryanti dhūryantyau dhūryantyaḥ
Accusativedhūryantīm dhūryantyau dhūryantīḥ
Instrumentaldhūryantyā dhūryantībhyām dhūryantībhiḥ
Dativedhūryantyai dhūryantībhyām dhūryantībhyaḥ
Ablativedhūryantyāḥ dhūryantībhyām dhūryantībhyaḥ
Genitivedhūryantyāḥ dhūryantyoḥ dhūryantīnām
Locativedhūryantyām dhūryantyoḥ dhūryantīṣu

Compound dhūryanti - dhūryantī -

Adverb -dhūryanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria