Declension table of ?dhūraṇīya

Deva

NeuterSingularDualPlural
Nominativedhūraṇīyam dhūraṇīye dhūraṇīyāni
Vocativedhūraṇīya dhūraṇīye dhūraṇīyāni
Accusativedhūraṇīyam dhūraṇīye dhūraṇīyāni
Instrumentaldhūraṇīyena dhūraṇīyābhyām dhūraṇīyaiḥ
Dativedhūraṇīyāya dhūraṇīyābhyām dhūraṇīyebhyaḥ
Ablativedhūraṇīyāt dhūraṇīyābhyām dhūraṇīyebhyaḥ
Genitivedhūraṇīyasya dhūraṇīyayoḥ dhūraṇīyānām
Locativedhūraṇīye dhūraṇīyayoḥ dhūraṇīyeṣu

Compound dhūraṇīya -

Adverb -dhūraṇīyam -dhūraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria