Conjugation tables of apamṛj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstapamarjmi apamṛjvaḥ apamṛjmaḥ
Secondapamarkṣi apamṛkthaḥ apamṛktha
Thirdapamarkti apamṛktaḥ apamṛjanti


MiddleSingularDualPlural
Firstapamṛje apamṛjvahe apamṛjmahe
Secondapamṛkṣe apamṛjāthe apamṛgdhve
Thirdapamṛkte apamṛjāte apamṛjate


PassiveSingularDualPlural
Firstapamṛjye apamṛjyāvahe apamṛjyāmahe
Secondapamṛjyase apamṛjyethe apamṛjyadhve
Thirdapamṛjyate apamṛjyete apamṛjyante


Imperfect

ActiveSingularDualPlural
Firstāpamarjam āpamṛjva āpamṛjma
Secondāpamark āpamṛktam āpamṛkta
Thirdāpamark āpamṛktām āpamṛjan


MiddleSingularDualPlural
Firstāpamṛji āpamṛjvahi āpamṛjmahi
Secondāpamṛkthāḥ āpamṛjāthām āpamṛgdhvam
Thirdāpamṛkta āpamṛjātām āpamṛjata


PassiveSingularDualPlural
Firstāpamṛjye āpamṛjyāvahi āpamṛjyāmahi
Secondāpamṛjyathāḥ āpamṛjyethām āpamṛjyadhvam
Thirdāpamṛjyata āpamṛjyetām āpamṛjyanta


Optative

ActiveSingularDualPlural
Firstapamṛjyām apamṛjyāva apamṛjyāma
Secondapamṛjyāḥ apamṛjyātam apamṛjyāta
Thirdapamṛjyāt apamṛjyātām apamṛjyuḥ


MiddleSingularDualPlural
Firstapamṛjīya apamṛjīvahi apamṛjīmahi
Secondapamṛjīthāḥ apamṛjīyāthām apamṛjīdhvam
Thirdapamṛjīta apamṛjīyātām apamṛjīran


PassiveSingularDualPlural
Firstapamṛjyeya apamṛjyevahi apamṛjyemahi
Secondapamṛjyethāḥ apamṛjyeyāthām apamṛjyedhvam
Thirdapamṛjyeta apamṛjyeyātām apamṛjyeran


Imperative

ActiveSingularDualPlural
Firstapamarjāni apamarjāva apamarjāma
Secondapamṛgdhi apamṛktam apamṛkta
Thirdapamarktu apamṛktām apamṛjantu


MiddleSingularDualPlural
Firstapamarjai apamarjāvahai apamarjāmahai
Secondapamṛkṣva apamṛjāthām apamṛgdhvam
Thirdapamṛktām apamṛjātām apamṛjatām


PassiveSingularDualPlural
Firstapamṛjyai apamṛjyāvahai apamṛjyāmahai
Secondapamṛjyasva apamṛjyethām apamṛjyadhvam
Thirdapamṛjyatām apamṛjyetām apamṛjyantām


Future

ActiveSingularDualPlural
Firstapamarjiṣyāmi apamarjiṣyāvaḥ apamarjiṣyāmaḥ
Secondapamarjiṣyasi apamarjiṣyathaḥ apamarjiṣyatha
Thirdapamarjiṣyati apamarjiṣyataḥ apamarjiṣyanti


MiddleSingularDualPlural
Firstapamarjiṣye apamarjiṣyāvahe apamarjiṣyāmahe
Secondapamarjiṣyase apamarjiṣyethe apamarjiṣyadhve
Thirdapamarjiṣyate apamarjiṣyete apamarjiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstapamarjitāsmi apamarjitāsvaḥ apamarjitāsmaḥ
Secondapamarjitāsi apamarjitāsthaḥ apamarjitāstha
Thirdapamarjitā apamarjitārau apamarjitāraḥ


Perfect

ActiveSingularDualPlural
Firstanapamarja anapamṛjiva anapamṛjima
Secondanapamarjitha anapamṛjathuḥ anapamṛja
Thirdanapamarja anapamṛjatuḥ anapamṛjuḥ


MiddleSingularDualPlural
Firstanapamṛje anapamṛjivahe anapamṛjimahe
Secondanapamṛjiṣe anapamṛjāthe anapamṛjidhve
Thirdanapamṛje anapamṛjāte anapamṛjire


Benedictive

ActiveSingularDualPlural
Firstapamṛjyāsam apamṛjyāsva apamṛjyāsma
Secondapamṛjyāḥ apamṛjyāstam apamṛjyāsta
Thirdapamṛjyāt apamṛjyāstām apamṛjyāsuḥ

Participles

Past Passive Participle
apamṛkta m. n. apamṛktā f.

Past Active Participle
apamṛktavat m. n. apamṛktavatī f.

Present Active Participle
apamṛjat m. n. apamṛjatī f.

Present Middle Participle
apamṛjāna m. n. apamṛjānā f.

Present Passive Participle
apamṛjyamāna m. n. apamṛjyamānā f.

Future Active Participle
apamarjiṣyat m. n. apamarjiṣyantī f.

Future Middle Participle
apamarjiṣyamāṇa m. n. apamarjiṣyamāṇā f.

Future Passive Participle
apamarjitavya m. n. apamarjitavyā f.

Future Passive Participle
apamṛgya m. n. apamṛgyā f.

Future Passive Participle
apamarjanīya m. n. apamarjanīyā f.

Perfect Active Participle
anapamṛjvas m. n. anapamṛjuṣī f.

Perfect Middle Participle
anapamṛjāna m. n. anapamṛjānā f.

Indeclinable forms

Infinitive
apamarjitum

Absolutive
apamṛktvā

Absolutive
-apamṛjya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria