Declension table of ?apamarjiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeapamarjiṣyamāṇā apamarjiṣyamāṇe apamarjiṣyamāṇāḥ
Vocativeapamarjiṣyamāṇe apamarjiṣyamāṇe apamarjiṣyamāṇāḥ
Accusativeapamarjiṣyamāṇām apamarjiṣyamāṇe apamarjiṣyamāṇāḥ
Instrumentalapamarjiṣyamāṇayā apamarjiṣyamāṇābhyām apamarjiṣyamāṇābhiḥ
Dativeapamarjiṣyamāṇāyai apamarjiṣyamāṇābhyām apamarjiṣyamāṇābhyaḥ
Ablativeapamarjiṣyamāṇāyāḥ apamarjiṣyamāṇābhyām apamarjiṣyamāṇābhyaḥ
Genitiveapamarjiṣyamāṇāyāḥ apamarjiṣyamāṇayoḥ apamarjiṣyamāṇānām
Locativeapamarjiṣyamāṇāyām apamarjiṣyamāṇayoḥ apamarjiṣyamāṇāsu

Adverb -apamarjiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria