Declension table of ?apamṛjatī

Deva

FeminineSingularDualPlural
Nominativeapamṛjatī apamṛjatyau apamṛjatyaḥ
Vocativeapamṛjati apamṛjatyau apamṛjatyaḥ
Accusativeapamṛjatīm apamṛjatyau apamṛjatīḥ
Instrumentalapamṛjatyā apamṛjatībhyām apamṛjatībhiḥ
Dativeapamṛjatyai apamṛjatībhyām apamṛjatībhyaḥ
Ablativeapamṛjatyāḥ apamṛjatībhyām apamṛjatībhyaḥ
Genitiveapamṛjatyāḥ apamṛjatyoḥ apamṛjatīnām
Locativeapamṛjatyām apamṛjatyoḥ apamṛjatīṣu

Compound apamṛjati - apamṛjatī -

Adverb -apamṛjati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria