Declension table of ?apamarjanīya

Deva

MasculineSingularDualPlural
Nominativeapamarjanīyaḥ apamarjanīyau apamarjanīyāḥ
Vocativeapamarjanīya apamarjanīyau apamarjanīyāḥ
Accusativeapamarjanīyam apamarjanīyau apamarjanīyān
Instrumentalapamarjanīyena apamarjanīyābhyām apamarjanīyaiḥ apamarjanīyebhiḥ
Dativeapamarjanīyāya apamarjanīyābhyām apamarjanīyebhyaḥ
Ablativeapamarjanīyāt apamarjanīyābhyām apamarjanīyebhyaḥ
Genitiveapamarjanīyasya apamarjanīyayoḥ apamarjanīyānām
Locativeapamarjanīye apamarjanīyayoḥ apamarjanīyeṣu

Compound apamarjanīya -

Adverb -apamarjanīyam -apamarjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria