Declension table of ?apamarjitavya

Deva

MasculineSingularDualPlural
Nominativeapamarjitavyaḥ apamarjitavyau apamarjitavyāḥ
Vocativeapamarjitavya apamarjitavyau apamarjitavyāḥ
Accusativeapamarjitavyam apamarjitavyau apamarjitavyān
Instrumentalapamarjitavyena apamarjitavyābhyām apamarjitavyaiḥ apamarjitavyebhiḥ
Dativeapamarjitavyāya apamarjitavyābhyām apamarjitavyebhyaḥ
Ablativeapamarjitavyāt apamarjitavyābhyām apamarjitavyebhyaḥ
Genitiveapamarjitavyasya apamarjitavyayoḥ apamarjitavyānām
Locativeapamarjitavye apamarjitavyayoḥ apamarjitavyeṣu

Compound apamarjitavya -

Adverb -apamarjitavyam -apamarjitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria