Declension table of ?apamarjiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeapamarjiṣyamāṇam apamarjiṣyamāṇe apamarjiṣyamāṇāni
Vocativeapamarjiṣyamāṇa apamarjiṣyamāṇe apamarjiṣyamāṇāni
Accusativeapamarjiṣyamāṇam apamarjiṣyamāṇe apamarjiṣyamāṇāni
Instrumentalapamarjiṣyamāṇena apamarjiṣyamāṇābhyām apamarjiṣyamāṇaiḥ
Dativeapamarjiṣyamāṇāya apamarjiṣyamāṇābhyām apamarjiṣyamāṇebhyaḥ
Ablativeapamarjiṣyamāṇāt apamarjiṣyamāṇābhyām apamarjiṣyamāṇebhyaḥ
Genitiveapamarjiṣyamāṇasya apamarjiṣyamāṇayoḥ apamarjiṣyamāṇānām
Locativeapamarjiṣyamāṇe apamarjiṣyamāṇayoḥ apamarjiṣyamāṇeṣu

Compound apamarjiṣyamāṇa -

Adverb -apamarjiṣyamāṇam -apamarjiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria