तिङन्तावली अपमृज्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअपमर्क्ति अपमृक्तः अपमृजन्ति
मध्यमअपमर्क्षि अपमृक्थः अपमृक्थ
उत्तमअपमर्ज्मि अपमृज्वः अपमृज्मः


आत्मनेपदेएकद्विबहु
प्रथमअपमृक्ते अपमृजाते अपमृजते
मध्यमअपमृक्षे अपमृजाथे अपमृग्ध्वे
उत्तमअपमृजे अपमृज्वहे अपमृज्महे


कर्मणिएकद्विबहु
प्रथमअपमृज्यते अपमृज्येते अपमृज्यन्ते
मध्यमअपमृज्यसे अपमृज्येथे अपमृज्यध्वे
उत्तमअपमृज्ये अपमृज्यावहे अपमृज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआपमर्क् आपमृक्ताम् आपमृजन्
मध्यमआपमर्क् आपमृक्तम् आपमृक्त
उत्तमआपमर्जम् आपमृज्व आपमृज्म


आत्मनेपदेएकद्विबहु
प्रथमआपमृक्त आपमृजाताम् आपमृजत
मध्यमआपमृक्थाः आपमृजाथाम् आपमृग्ध्वम्
उत्तमआपमृजि आपमृज्वहि आपमृज्महि


कर्मणिएकद्विबहु
प्रथमआपमृज्यत आपमृज्येताम् आपमृज्यन्त
मध्यमआपमृज्यथाः आपमृज्येथाम् आपमृज्यध्वम्
उत्तमआपमृज्ये आपमृज्यावहि आपमृज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअपमृज्यात् अपमृज्याताम् अपमृज्युः
मध्यमअपमृज्याः अपमृज्यातम् अपमृज्यात
उत्तमअपमृज्याम् अपमृज्याव अपमृज्याम


आत्मनेपदेएकद्विबहु
प्रथमअपमृजीत अपमृजीयाताम् अपमृजीरन्
मध्यमअपमृजीथाः अपमृजीयाथाम् अपमृजीध्वम्
उत्तमअपमृजीय अपमृजीवहि अपमृजीमहि


कर्मणिएकद्विबहु
प्रथमअपमृज्येत अपमृज्येयाताम् अपमृज्येरन्
मध्यमअपमृज्येथाः अपमृज्येयाथाम् अपमृज्येध्वम्
उत्तमअपमृज्येय अपमृज्येवहि अपमृज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअपमर्क्तु अपमृक्ताम् अपमृजन्तु
मध्यमअपमृग्धि अपमृक्तम् अपमृक्त
उत्तमअपमर्जानि अपमर्जाव अपमर्जाम


आत्मनेपदेएकद्विबहु
प्रथमअपमृक्ताम् अपमृजाताम् अपमृजताम्
मध्यमअपमृक्ष्व अपमृजाथाम् अपमृग्ध्वम्
उत्तमअपमर्जै अपमर्जावहै अपमर्जामहै


कर्मणिएकद्विबहु
प्रथमअपमृज्यताम् अपमृज्येताम् अपमृज्यन्ताम्
मध्यमअपमृज्यस्व अपमृज्येथाम् अपमृज्यध्वम्
उत्तमअपमृज्यै अपमृज्यावहै अपमृज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअपमर्जिष्यति अपमर्जिष्यतः अपमर्जिष्यन्ति
मध्यमअपमर्जिष्यसि अपमर्जिष्यथः अपमर्जिष्यथ
उत्तमअपमर्जिष्यामि अपमर्जिष्यावः अपमर्जिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअपमर्जिष्यते अपमर्जिष्येते अपमर्जिष्यन्ते
मध्यमअपमर्जिष्यसे अपमर्जिष्येथे अपमर्जिष्यध्वे
उत्तमअपमर्जिष्ये अपमर्जिष्यावहे अपमर्जिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअपमर्जिता अपमर्जितारौ अपमर्जितारः
मध्यमअपमर्जितासि अपमर्जितास्थः अपमर्जितास्थ
उत्तमअपमर्जितास्मि अपमर्जितास्वः अपमर्जितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमअनपमर्ज अनपमृजतुः अनपमृजुः
मध्यमअनपमर्जिथ अनपमृजथुः अनपमृज
उत्तमअनपमर्ज अनपमृजिव अनपमृजिम


आत्मनेपदेएकद्विबहु
प्रथमअनपमृजे अनपमृजाते अनपमृजिरे
मध्यमअनपमृजिषे अनपमृजाथे अनपमृजिध्वे
उत्तमअनपमृजे अनपमृजिवहे अनपमृजिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमअपमृज्यात् अपमृज्यास्ताम् अपमृज्यासुः
मध्यमअपमृज्याः अपमृज्यास्तम् अपमृज्यास्त
उत्तमअपमृज्यासम् अपमृज्यास्व अपमृज्यास्म

कृदन्त

क्त
अपमृक्त m. n. अपमृक्ता f.

क्तवतु
अपमृक्तवत् m. n. अपमृक्तवती f.

शतृ
अपमृजत् m. n. अपमृजती f.

शानच्
अपमृजान m. n. अपमृजाना f.

शानच् कर्मणि
अपमृज्यमान m. n. अपमृज्यमाना f.

लुडादेश पर
अपमर्जिष्यत् m. n. अपमर्जिष्यन्ती f.

लुडादेश आत्म
अपमर्जिष्यमाण m. n. अपमर्जिष्यमाणा f.

तव्य
अपमर्जितव्य m. n. अपमर्जितव्या f.

यत्
अपमृग्य m. n. अपमृग्या f.

अनीयर्
अपमर्जनीय m. n. अपमर्जनीया f.

लिडादेश पर
अनपमृज्वस् m. n. अनपमृजुषी f.

लिडादेश आत्म
अनपमृजान m. n. अनपमृजाना f.

अव्यय

तुमुन्
अपमर्जितुम्

क्त्वा
अपमृक्त्वा

ल्यप्
॰अपमृज्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria