Declension table of ?anapamṛjāna

Deva

NeuterSingularDualPlural
Nominativeanapamṛjānam anapamṛjāne anapamṛjānāni
Vocativeanapamṛjāna anapamṛjāne anapamṛjānāni
Accusativeanapamṛjānam anapamṛjāne anapamṛjānāni
Instrumentalanapamṛjānena anapamṛjānābhyām anapamṛjānaiḥ
Dativeanapamṛjānāya anapamṛjānābhyām anapamṛjānebhyaḥ
Ablativeanapamṛjānāt anapamṛjānābhyām anapamṛjānebhyaḥ
Genitiveanapamṛjānasya anapamṛjānayoḥ anapamṛjānānām
Locativeanapamṛjāne anapamṛjānayoḥ anapamṛjāneṣu

Compound anapamṛjāna -

Adverb -anapamṛjānam -anapamṛjānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria